B 315-4 Daśakumāracaritabhūṣaṇa
Manuscript culture infobox
Filmed in: B 315/4
Title: Daśakumāracarita
Dimensions: 24.9 x 10.8 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3744
Remarks:
Reel No. B 315/4
Inventory No. 16809
Title Daśakumāracaritabhūṣaṇa
Remarks commentary on the Daśakumāracarita
Author Śivarāma
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete and undamaged
Size 24.9 x 10. 8 cm
Binding Hole
Folios 36
Lines per Folio 8
Foliation numerals in upper left and lower right margins of verso.
Place of Deposit NAK
Accession No. 5/3744
Manuscript Features
Excerpts
Beginning
||śrīgaṇeśaya namaḥ ||
aparṇayā haimavatyā yuktaḥ sthāṇuḥ prasīdatu ||
sarvatāpapraśamanaḥ sarvā ʼbhīṣṭaphalapradaḥ || 1 ||
vṛṣabhānujayā yukto devo haladharānujaḥ ||
bhūtaye bhavato bhūyād yogyayogasukhānvitaḥ || 2 ||
maheśapādāṃnuja(!)saktacetā nareśasaṃpūjitapādapadmaḥ ||
graheśatejā virajā mahaujā | strikokacaṃdro ʼjani sadvijāgryāḥ || 3 ||…
jātaḥ sutas tasya sakṛṣṇarāmo manojavas tasya sutā abhūvan ||
teṣvagrajaḥ pūjyapadāraviṃdaprasādavitaḥ(!) śivarāmanāmā 5 |
……………………………………..śrutyeti bhuvanasya
jāgato vṛtāṃtaṃ rukmi[[ṇyā]]dibhiḥ kṛṣṇasya indrasya guroḥ
(fol. 1v1–7)
End
kārṣāpaṇas tu vijñeyaḥs(!) tāmrikaḥ kārṣikaḥ paṇa iti manuḥ | vāṅmayaṃ, vāgjālaṃ | mānonmānaṃ | tulāvacheda(!) unmānomānaḥ prasthādibhiḥ kṛtta(!) iti vaijayantī | muṣṭimarddhamuṣṭiṃ ceti, ubhau parimāṇaviśeṣau śuktibhyāṃ capalaṃ jñeyaṃ muṣṭir aṣṭamikāta/// (fol. 36v6–8)
Sub-colophon
iti śrīmattrilokacaṃdrātmajakṛṣṇarāmasūnuśivarāmakṛtau daśakumārabhūṣaṇe mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ || (fol. 32v3–4)
Microfilm Details
Reel No. B 315/4
Date of Filming 07-07-72
Exposures 38
Used Copy Kathmandu
Type of Film positive
Remarks The 18th folio is double filmed.
Catalogued by JU
Date 30-08-2003